Hindi edit

Etymology edit

From Sanskrit काण्ड (kāṇḍa). Alternative spelling of कांड (kāṇḍ).

Noun edit

काण्ड (kāṇḍm

  1. division, group
  2. (slang) sin, horrible mistake, incident, event (generally a bad or negative one)

Declension edit

Sanskrit edit

Alternative forms edit

Alternative scripts edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.).

Pronunciation edit

Noun edit

काण्ड (kā́ṇḍa, kāṇḍá) stemm or n

  1. a joint of the stalk of a cane or bamboo
  2. section, portion, chapter
  3. a part of a sacrificial rite
  4. department of knowledge, subject (AV., TS., ŚBr., R.)
  5. stalk
  6. switch, whip (MBh., R., Kauś., Suśr.)
  7. node of a tree trunk (W.)
  8. cluster (W.)
  9. multitude, abundance, quantity (Pāṇ., Kāś., Vcar.)
  10. arrow (MBh., Hit.)
  11. a long bone (Suśr.)
  12. rudder (R.)
  13. a measurement of area (Pāṇ., Vop.)
  14. cane (L.)
  15. opportunity, occasion (L.)
  16. a private place, privacy (L.)
  17. praise, flattery (L.)

Declension edit

Masculine a-stem declension of काण्ड (kā́ṇḍa)
Singular Dual Plural
Nominative काण्डः
kā́ṇḍaḥ
काण्डौ / काण्डा¹
kā́ṇḍau / kā́ṇḍā¹
काण्डाः / काण्डासः¹
kā́ṇḍāḥ / kā́ṇḍāsaḥ¹
Vocative काण्ड
kā́ṇḍa
काण्डौ / काण्डा¹
kā́ṇḍau / kā́ṇḍā¹
काण्डाः / काण्डासः¹
kā́ṇḍāḥ / kā́ṇḍāsaḥ¹
Accusative काण्डम्
kā́ṇḍam
काण्डौ / काण्डा¹
kā́ṇḍau / kā́ṇḍā¹
काण्डान्
kā́ṇḍān
Instrumental काण्डेन
kā́ṇḍena
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डैः / काण्डेभिः¹
kā́ṇḍaiḥ / kā́ṇḍebhiḥ¹
Dative काण्डाय
kā́ṇḍāya
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Ablative काण्डात्
kā́ṇḍāt
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Genitive काण्डस्य
kā́ṇḍasya
काण्डयोः
kā́ṇḍayoḥ
काण्डानाम्
kā́ṇḍānām
Locative काण्डे
kā́ṇḍe
काण्डयोः
kā́ṇḍayoḥ
काण्डेषु
kā́ṇḍeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of काण्ड (kāṇḍá)
Singular Dual Plural
Nominative काण्डः
kāṇḍáḥ
काण्डौ / काण्डा¹
kāṇḍaú / kāṇḍā́¹
काण्डाः / काण्डासः¹
kāṇḍā́ḥ / kāṇḍā́saḥ¹
Vocative काण्ड
kā́ṇḍa
काण्डौ / काण्डा¹
kā́ṇḍau / kā́ṇḍā¹
काण्डाः / काण्डासः¹
kā́ṇḍāḥ / kā́ṇḍāsaḥ¹
Accusative काण्डम्
kāṇḍám
काण्डौ / काण्डा¹
kāṇḍaú / kāṇḍā́¹
काण्डान्
kāṇḍā́n
Instrumental काण्डेन
kāṇḍéna
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डैः / काण्डेभिः¹
kāṇḍaíḥ / kāṇḍébhiḥ¹
Dative काण्डाय
kāṇḍā́ya
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Ablative काण्डात्
kāṇḍā́t
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Genitive काण्डस्य
kāṇḍásya
काण्डयोः
kāṇḍáyoḥ
काण्डानाम्
kāṇḍā́nām
Locative काण्डे
kāṇḍé
काण्डयोः
kāṇḍáyoḥ
काण्डेषु
kāṇḍéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of काण्ड (kā́ṇḍa)
Singular Dual Plural
Nominative काण्डम्
kā́ṇḍam
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Vocative काण्ड
kā́ṇḍa
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Accusative काण्डम्
kā́ṇḍam
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Instrumental काण्डेन
kā́ṇḍena
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डैः / काण्डेभिः¹
kā́ṇḍaiḥ / kā́ṇḍebhiḥ¹
Dative काण्डाय
kā́ṇḍāya
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Ablative काण्डात्
kā́ṇḍāt
काण्डाभ्याम्
kā́ṇḍābhyām
काण्डेभ्यः
kā́ṇḍebhyaḥ
Genitive काण्डस्य
kā́ṇḍasya
काण्डयोः
kā́ṇḍayoḥ
काण्डानाम्
kā́ṇḍānām
Locative काण्डे
kā́ṇḍe
काण्डयोः
kā́ṇḍayoḥ
काण्डेषु
kā́ṇḍeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of काण्ड (kāṇḍá)
Singular Dual Plural
Nominative काण्डम्
kāṇḍám
काण्डे
kāṇḍé
काण्डानि / काण्डा¹
kāṇḍā́ni / kāṇḍā́¹
Vocative काण्ड
kā́ṇḍa
काण्डे
kā́ṇḍe
काण्डानि / काण्डा¹
kā́ṇḍāni / kā́ṇḍā¹
Accusative काण्डम्
kāṇḍám
काण्डे
kāṇḍé
काण्डानि / काण्डा¹
kāṇḍā́ni / kāṇḍā́¹
Instrumental काण्डेन
kāṇḍéna
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डैः / काण्डेभिः¹
kāṇḍaíḥ / kāṇḍébhiḥ¹
Dative काण्डाय
kāṇḍā́ya
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Ablative काण्डात्
kāṇḍā́t
काण्डाभ्याम्
kāṇḍā́bhyām
काण्डेभ्यः
kāṇḍébhyaḥ
Genitive काण्डस्य
kāṇḍásya
काण्डयोः
kāṇḍáyoḥ
काण्डानाम्
kāṇḍā́nām
Locative काण्डे
kāṇḍé
काण्डयोः
kāṇḍáyoḥ
काण्डेषु
kāṇḍéṣu
Notes
  • ¹Vedic

Descendants edit

  • Assamese: কাঁড় (kãr)

References edit