मुखपुटम्

विकिसूक्तिः तः


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७६३ पृष्ठानां सङ्ग्रहः विद्यते ।

मङ्गलवासरः, एप्रिल् २३, २०२४; समयः- ०७:४० UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

स्वेन क्रतुना सं वदेत ॥ (ऋग्वेदः १०-३१-२)

स्वीयैः कार्यैः सम्भाषणीयम् ।








इयं नः गीर्वाणी...

भारतस्य संस्कृतिः जगति अतिविशिष्टा अस्ति यतः, तस्याः प्रधानमनुशासनमस्ति संस्कृतभाषया या च सम्यक् व्यापृता अस्ति । ग्रीक्भाषायां यथा व्याकरणस्य ‘grammatike’ इति शब्दः प्रतिपदमेकं पदम् अथवा प्रतिलेखमेकं पदम् इत्यर्थं द्योतयति तद्वत् संस्कृतस्य व्याकरणमिति शब्दस्य अर्थः नास्ति । ‘व्याक्रियन्ते पदानि अस्मिन्’ इति व्याकरणशब्दस्य व्युत्पत्तिः । अतः अस्या भाषायाः शब्दानां विश्लेषणं परां काष्ठां गतमस्ति ।
- निकोलस् ओस्लर् (Nicholas Ostler)






हे चतुर, वद उत्तरम् !

प्रायेण नीचलोकस्य कः करोतीह गर्वताम् ।
आदौ वर्णद्वयं दत्त्वा ब्रूहि के वनवासिनः ॥

निकृष्टजनानां मनसि कस्मात् वस्तुनः अहङ्कारः उत्पद्यते ? तस्य आदौ वर्णद्वयं यदि योज्यते तर्हि 'वनवासिनः' इत्येषः अर्थः भवेत् । किं तत् ? राः - धनम् । श, ब इत्येतत् अक्षरद्वयं योजनीयम् ।

उत्तरम्

शबराः







चाटुचणकः

मृता मोहमयी माता जातो ज्ञानमयः सुतः ।
आशौचं वर्तते नित्यं कथं सन्दयामुपास्महे ॥

कश्चन वटुः सन्ध्यावन्दनात् पराङ्मुखः आसीत् । कदाचित् तस्य मित्रं तम् अपृच्छत् - ‘किं भवान् सन्ध्यावन्दनं न करोति ?’ इति । ‘मम आशौचम्’ इति अवदत् सः वटुः । 'भवता कदापि सन्ध्यावन्दनं कृतं न दृष्टं मया । किं प्रतिदिनं आशौचं भवतः ?’ इति अपृच्छत् मित्रम् । ‘अथ किम् ? प्रतिदिनं मोहमयी माता मृता भवति ज्ञानमयः सुतः जायते । एतस्मात् प्रतिदिनं जाताशौचं, मरणाशौचं च मम । अतः एव सन्ध्यावन्दनं न क्रियते मया’ इति अवदत् सः वटुः । व्याजकथकाः व्याजत्वेन किं किं न कथयेयुः ?








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्