पुनर्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर् अव्य।

अप्रथमः

समानार्थक:पुनर्

3।3।254।1।1

पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा॥

पदार्थ-विभागः : , गुणः, परिमाणः

पुनर् अव्य।

भेदः

समानार्थक:भेद,उपजाप,वृत्तान्त,विधा,प्रकार,अन्तर,तु,पुनर्

3।3।254।1।1

पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः। स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा॥

पदार्थ-विभागः : , क्रिया

पुनर् अव्य।

निश्चयार्थः

समानार्थक:एवम्,तु,पुनर्,वा,एव

3।4।15।2।3

मृषा मिथ्या च वितथे यथार्थं तु यथातथम्. स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्¦ अव्य॰ पन--स्तुतौ बा॰ अरि पृषो॰।

१ द्वितीयवारेअप्रथमे

२ भेदे च अमरः।

४ अधिकारे

५ पक्षान्तरे मेदि॰
“पुनरित्यप्रथमे

६ विशेषे च” गणर॰ उक्ते विशेषे चपुनरिति भूयोऽर्थबिशेषयोः” गणरत्नटीका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर्¦ Ind.
1. Again, once more.
2. But, on the contrary, neverthe- less, however.
3. Assuredly, certainly.
4. A particle indicating division or change of subject. E. पण् to praise, अर् aff., and the radical vowel changed to उ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर् [punar], ind.

Again, once more, anew; न पुनरेवं प्रवर्ति- तव्यम् Ś.6; किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः Ku.5.83; so पुर्नभू 'to become a wife again.'

Back, in an opposite direction (mostly with verbs); पुनर्दा 'to give back, restore'; पुनर्या -इ-गम् &c. 'to go back, return' &c.

On the other hand, on the contrary, but, however, nevertheless, still (with an adversative force); प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्द्रशीतलः । अद्याप्यानन्दयति मां त्वं पुनः क्वासि नन्दिनि U.3.14; मम पुनः सर्वमेव तन्नास्ति U.3.

Further, furthermore, besides; पुनः पुनः 'again and again,' 'repeatedly', 'frequently'; पुनः पुनः सुतनिषिद्धचापलम् R.3.42; किं पुनः 'how much more', or 'how much less'; see under किम्. पुनरपि again, once more, and also; on the other hand.-Comp. -अन्वयः returning; किंवा गतो$स्य पुनरन्वयमन्यलोकम् Bhāg.6.14.57. -अपगमः going away again. -अर्थिता a repeated request. -आगत a. come back, returned; गोव्रजात् पुनरागतम् Ms.11.195. -आगमः, -मनम् coming back, return; भस्मीभूतस्य देहस्य पुनरागमनं कुतः Sarva. S.; इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च Pūja Mantram. -आधानम्, -आधेयम् renewing the consecrated fire; पुनर्दारक्रियां कुर्यात् पुनराधानमेव च Ms.5.168.

आवर्तः return.

repeated birth. -आवर्तिन् a. returning to mundane existence; आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनो$र्जुन Bg.8.16. -आवृत् f. -आवृत्तिःf.

return to worldly existence repetition of birth; करोति पुनरावृत्तिस्तेषामिह न विद्यते Y.3.194.

revision, another edition (of a book &c.). -उक्त a.

said again, repeated, reiterated.

superfluous, unnecessary; शशंस वाचा पुनरुक्तयेव R.2.68; Śi.7.64.

(क्तम्), पुनरुक्तता repetition.

superfluity, redundancy, uselessness, tautology; V.5.15; व्यापारैः पुनरुक्त- भुक्तविषयैरेवंविधेनामुना संसारेण कदर्थिताः Bh.3.78. ˚जन्मन् m. a Brāhmaṇa (द्विजन्मन्). पुनरुक्तवदाभासः seeming tautology, appearance of repetition, regarded as a figure of speech; e. g. भुजंगकुण्डलीव्यक्तशशिशुभ्रांशुशीतगुः । जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः S. D.632; (here the first impression of the tautology is removed when the passage is rightly understood; cf. also K. P.9 under पुनरुक्तवदाभास). -उक्तिः f.

superfluity, uselessness, tautology. -उत्थानम् rising again, resurrection.-उत्पत्ति f.

reproduction.

return of birth, metempsychosis. -उत्पादनम् reproduction. -उपगमः return; क्वायोध्यायाः पुनरुपगमो दण्डकायां वने वः U.2.13. -उपोढा, -ऊढा a woman married again. -क्रीया f. repetition, doing again; न च कृतस्य क्रमानुग्रहार्थं पुनःक्रिया न्याय्या । ŚB. on MS.12.1.16. -गमनम् return, going again. -जन्मन्n. repeated birth, metempsychosis; मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते Bg.8.16. -जात a. born again. -डीनम् a particular manner of flying; Mb.8.41.28. -णवः, -नवः 'growing again and again', a finger-nail.-दारक्रिया marrying again, taking a second wife; Ms.5.168. -नवा hog-weed, Boerhavia Procumbens (Mar. घेटुळी). -पुना (पुनःपुना) N. of a river in Behār; कीकटेषु गया रम्या नदी पुण्या पुनःपुना Vāyu. P. -प्रत्युपकारः returning one's obligations, requital. -प्रसवः (See प्रतिप्रसवः) प्रतिषिद्धस्य पत्न्या अध्ययनस्य पुनःप्रसवे न किंचिदस्ति प्रमाणम् ŚB. on Ms.6.1.24. -भव a. born again.

(वः) transmigration, repeated or recurring birth; metempsychosis; अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः Bhāg. 1.3.32; ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः Ś.7.35; Ku.3.5.

a finger nail, hair; Mb.13.111.98;-भविन् m. the sentient soul. -भावः new birth, repeated birth; न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः Mb.12.279.5; मेने पुनर्भावमिवात्मनश्च Bu. Ch.3.25. -भूः f.

a (virgin) widow remarried.

re-existence.

भोगः repeated enjoyment.

return of fruition.

repeated possession.

वचनम् repetition.

repeated scriptural injunction. -वत्सः a weaned calf that begins to suck again. -वसुः (usually dual)

the seventh lunar mansion (consisting of two or four stars); गां गताविव दिवः पुनर्वसू R.11.36.

an epithet of Viṣṇu.

of Śiva. -विवाहः remarriage. -संस्कारः (पुनःसंस्कारः) repetition of any Saṁskāra or purificatory ceremony. -संगमः, -संधानम् (पुनःसंधानम् &c.)

reunion.

rekindling the sacred fire when it has been extinguished. -संभवः (पुनःसंभवः) being born again (into the world), metempsychosis.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पुनर् ind. back , home , in an opposite direction RV. etc. etc. (with 1. गम्, या, to go back or away ; with दा, to give back , restore ; with भू, to turn round ; with अस्and dat. , to fall back upon)

पुनर् ind. again , once more (also with भूयस्) ib. (with भू, to exist again , be renewed , become a wife again , re-marry)

पुनर् ind. again and again , repeatedly ib. (mostly पुनः प्which with न= nevermore)

पुनर् ind. further , moreover , besides ib. (also पुनर् अपरम्; आदौ-पुनर्-पश्चात्, at first-then-later)

पुनर् ind. however , still , nevertheless MBh. Ka1v. etc. (at the end of a verse it lays stress on a preceding अथ वा, अपि वा, or वाalone ; पुनर् अपि, even again , on the other hand , also ; कदा प्, at any time , ever ; किम् प्, how much more or less? however ; पुनर्-पुनर्, now-now ; at one time - at another time).

"https://sa.wiktionary.org/w/index.php?title=पुनर्&oldid=500987" इत्यस्माद् प्रतिप्राप्तम्